B 146-1 Śāradātilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 146/1
Title: Śāradātilaka
Dimensions: 28.5 x 12 cm x 371 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1754
Acc No.: NAK 1/258
Remarks:


Reel No. B 146-1 Inventory No. 62291

Title Śāradātilakaṭīkā

Remarks commentary of Śāradātilaka is known as Padārthādarśa

Author Bhaṭṭa Rāghava

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 147a, no. 5451

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.5 x 12.0 cm

Folios 371

Lines per Folio 10

Foliation figures on the verso, in the uppe rleft-hand margin under the abbreviation śā.ṭī .and in the lower right-hand margin under the word rāma

Scribe Nāthurāma kāyastha

Date of Copying SAM (ŚS) 1754; Date of composition: SAM 1550

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 1/258

Manuscript Features

Reel no. B 146/01(a) contains the separate 24 exposures of the B 145/20.

Date of the composition is written SAM 1550

Damaged on the right-hand margin of a few folios in the middle of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīkaṃṭḥaṃ nijatāṃḍavapravaṇatāproddāmamododayaṃ

paśyaṃtyāḥ kutukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ |

maṃdāṃdolitadugdhasiṃdhulaharī līlasaṃlocana (!) 

prāṃtālokanam ātanotu bhavatāṃ bhūtiṃ bhavānyāḥ śubhaṃ 1

saṃsevyamānam ṛṣibhiḥ sanakādimukhyair

yogaikagamyam avinaśvaram ādibhūtaṃ |

saṃsāratṛn(!)nigamasāravicārasāraṃ

śaivaṃ maho manasi me mudam ādadhātu 2 (fol. 1v1–3)

End

kāyasthā iva vācakāḥ katicana prāyeṇa mukā iva

śrotāras tv apare śukā iva pare sādhu pralāpāḥ punaḥ

graṃthagraṃthivivecanaikacaturā ye kovidā kevalaṃ

dvitrās te tad udīritāv agataye vijñā punaḥ paṃcaṣāḥ 10

ākāśeṣuśerakṣamāparimite(!)<ref name="ftn1">Should read: Ākāśeṣuśarakṣmāparimite [1550]</ref> raudgābhidhe vatsare

paiṣe (!) māsi site dale ravitithau pakṣe ca siddhyanvite

taṃtres min suddhiyā vyadhāyi rucirā śrīrāghaveṇa sphuṭā

ṭīkā sadgurūsaṃpradāyavimalā viśveśapūrṇam iyaṃ || (fol. 370v5–8)

Colophon

iti śrīśāradātilakaṭīkāyāṃ bhaṭṭarāghavaviracitāyāṃ satsampradāyakṛtavyākhyāyāṃ padārthādarśābhikhyāyāṃ paṃcaviśaśvaḥ(!) paṭalaḥ 25 || śubam astu ||

gopālāyai namaḥ || gaṃgā (!)

saṃvat 1754 samaai nāma kuāramāse śuklapakṣe likhitaṃ kāśyāṃ madhye marṇīkarṇikāsamipe (!) ||

śrīviśveśvarāyai namaḥ

śrīrāmāyai namaḥ

gaṇapatayai namaḥ

goviṃdāyai namaḥ

gaṃgāyai namaḥ ||

nārāyai namahaḥ (!)

śrīśaṃkarābhyo namahaḥ (!) ||

saṃvat 1754 samai nāma kārttikamāṃ(!)se kṣṇapche(!) lī(!)lkhitaṃ kāśyāmadhe(!) maṇikarṇikāsamīpe nāthurāmakāesthavā nījāmāvāda ke || || rāmayā (!) namaḥ gaṃgāya (!) namaḥ mahādevayāe (!) namaḥ manumānayāe (!) namaḥ || || (fol. 370v8–11, 371r1–2)

Microfilm Details

Reel No. B 146/1

Date of Filming 02-11-1971

Exposures 391

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-06-2008

Bibliography


<references/>