B 146-1 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 146/1
Title: Śāradātilaka
Dimensions: 28.5 x 12 cm x 371 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1754
Acc No.: NAK 1/258
Remarks:
Reel No. B 146-1 Inventory No. 62291
Title Śāradātilakaṭīkā
Remarks commentary of Śāradātilaka is known as Padārthādarśa
Author Bhaṭṭa Rāghava
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 147a, no. 5451
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 28.5 x 12.0 cm
Folios 371
Lines per Folio 10
Foliation figures on the verso, in the uppe rleft-hand margin under the abbreviation śā.ṭī .and in the lower right-hand margin under the word rāma
Scribe Nāthurāma kāyastha
Date of Copying SAM (ŚS) 1754; Date of composition: SAM 1550
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 1/258
Manuscript Features
Reel no. B 146/01(a) contains the separate 24 exposures of the B 145/20.
Date of the composition is written SAM 1550
Damaged on the right-hand margin of a few folios in the middle of the text.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīkaṃṭḥaṃ nijatāṃḍavapravaṇatāproddāmamododayaṃ
paśyaṃtyāḥ kutukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ |
maṃdāṃdolitadugdhasiṃdhulaharī līlasaṃlocana (!)
prāṃtālokanam ātanotu bhavatāṃ bhūtiṃ bhavānyāḥ śubhaṃ 1
saṃsevyamānam ṛṣibhiḥ sanakādimukhyair
yogaikagamyam avinaśvaram ādibhūtaṃ |
saṃsāratṛn(!)nigamasāravicārasāraṃ
śaivaṃ maho manasi me mudam ādadhātu 2 (fol. 1v1–3)
End
kāyasthā iva vācakāḥ katicana prāyeṇa mukā iva
śrotāras tv apare śukā iva pare sādhu pralāpāḥ punaḥ
graṃthagraṃthivivecanaikacaturā ye kovidā kevalaṃ
dvitrās te tad udīritāv agataye vijñā punaḥ paṃcaṣāḥ 10
ākāśeṣuśerakṣamāparimite(!)<ref name="ftn1">Should read: Ākāśeṣuśarakṣmāparimite [1550]</ref> raudgābhidhe vatsare
paiṣe (!) māsi site dale ravitithau pakṣe ca siddhyanvite
taṃtres min suddhiyā vyadhāyi rucirā śrīrāghaveṇa sphuṭā
ṭīkā sadgurūsaṃpradāyavimalā viśveśapūrṇam iyaṃ || (fol. 370v5–8)
Colophon
iti śrīśāradātilakaṭīkāyāṃ bhaṭṭarāghavaviracitāyāṃ satsampradāyakṛtavyākhyāyāṃ padārthādarśābhikhyāyāṃ paṃcaviśaśvaḥ(!) paṭalaḥ 25 || śubam astu ||
gopālāyai namaḥ || gaṃgā (!)
saṃvat 1754 samaai nāma kuāramāse śuklapakṣe likhitaṃ kāśyāṃ madhye marṇīkarṇikāsamipe (!) ||
śrīviśveśvarāyai namaḥ
śrīrāmāyai namaḥ
gaṇapatayai namaḥ
goviṃdāyai namaḥ
gaṃgāyai namaḥ ||
nārāyai namahaḥ (!)
śrīśaṃkarābhyo namahaḥ (!) ||
saṃvat 1754 samai nāma kārttikamāṃ(!)se kṣṇapche(!) lī(!)lkhitaṃ kāśyāmadhe(!) maṇikarṇikāsamīpe nāthurāmakāesthavā nījāmāvāda ke || || rāmayā (!) namaḥ gaṃgāya (!) namaḥ mahādevayāe (!) namaḥ manumānayāe (!) namaḥ || || (fol. 370v8–11, 371r1–2)
Microfilm Details
Reel No. B 146/1
Date of Filming 02-11-1971
Exposures 391
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-06-2008
Bibliography
<references/>